Japa Vs Stotra
Chanting of the Divine name can take two forms – Japa or Stotra. While Japa is the silent repetition generally of a single name or of a Mantra which may be a few lines, the Stotra is chanted aloud. It comprises of many verses and highlights the glory and attributes of the Divine. While there are Sahasranama Stotras in praise of many deities two of them are very popular. These are Lalita Sahasranamam in praise of the Divine Mother and Vishnu Sahasranama in praise of the Lord.
Vishnu Sahasranam – A Part of Mahabharata
The Vishnu Sahasranam is in the concluding part of the Mahabharata. This is found in the Anushasanika Parvam (chapter relating to orders or rules to the kings) of Mahabharata. Yudhishtira was desperately looking for the answers to matters relating to Dharma and Karma. Lord Sri Krishna, who understood Yudhisthira’s uneasy mind, guided him to approach Bhishma to learn insight into this precious knowledge. Bhishma is lying on the battlefield waiting for Uttarayan the auspicious time to attain moksha.
The 6 Questions leading to the Vishnu Sahasranam
The Vishnu Sahasranam is narrated by Bheeshma when Yudhishtra asks him the following 6 questions
Kimekam Daivatam Loke Kim Vap Yekam Parayanam
Stuvantah Kam Ka Marchantah Prapnuyur Manavah Shubham
Ko Dharmah Sarva Dharmanam Bhavatah Paramo Matah
Kim Japanmuchyate Janthur Janma Samsara Bandhanat
- Who (“kim”) is the greatest (“ekam”) Lord (“daivatam”) in the world (“loke”)?
- Who is the one (“ekam”) refuge (“paraayanam”) for all?
- By glorifying (“sthuvantah”) whom (“kam”) can man (“manavah”) reach the Auspiciousness (“shubam”) (peace and prosperity)?
- By worshiping (“archantah”) whom can a man reach auspiciousness (peace and prosperity)?
- What (“ko”) is, in thy opinion, the Greatest Dharma?
- By (“kim”) doing japa of what can “creatures” (jantu) go beyond (“mutchyate”) the bonds (“bandhanaath”) of samsara?
3 sections that comprise the Vishnu Sahasranama
The Introductory section sets the context where Yudhishtra frames the questions and Bheeshma answers that whoever brought you in here, is the greatest Lord and he is the one to whom everyone must surrender. He added that meditating on His 1000 names, one can get rid of Bhandas and Karmas. Having said this, he continued to chant the 1000 names of Lord Vishnu in a metre called the Anushtup Chhanda (A meter of poetry). This forms the second section. The concluding part (Phala Shruti) spells out the benefits that will accrue from reciting the Vishnu Sahasranama. This part is unique because it is not just a summary that highlights the benefits of chanting the Vishnu Sahasranama but also has Shlokas extolling the glory of Lord Krishna. Reciting it by understanding the meaning can be very beneficial. ( Later in the Blog I have a shared a link that gives a verse by verse explanation of this section)
Who has Compiled the Vishnu Sahasranamam
Krishna Dvaipayana Vyasya. He has not only compiled the Mahabharata but many of the ancient scriptures including the Vedas. In recognition for this work he is called Ved Vyasya and his birthday is celebrated as Guru Purnima.
Learning & Chanting
Chanting the Vishnu Sahasranam takes between 25 – 29 minutes ( all 3 sections) depending on the speed at which you chant. A sincere effort to learn by investing 1 hr / day can help you learn all 3 sections in 2 – 3 months. Download a version of the Vishnu Sahasranama chanted by MS Subbalakshmi with script on an app that allows you to moderate the speed of the audio. Initially run the chant at speed 0.5X. Learn 3 – 4 verses a day. Take a printout of the Text below and chant along with it. I have looked at multiple texts in English and have fine tuned the English version over months to ensure its easy for a beginner to learn and chant correctly. Most books don’t have text that is matching with the chant of MS Subbalakshmi. Focus on the correct rhythm of chanting and on the pronunciation. Once you have learnt it you can read up the meaning. There are many books & sites that give a detailed explanation verse by verse.
Benefits
Firstly its an energiser. The Mantra is like a Pranayam exercise and after chanting it you feel energised. Each word, when uttered correctly generates energy that can be felt within. This energy stimulates the tiniest cells of the body and boosts our concentration power. Yoga, Mantras & Stotras are a great way to stay healthy and calm. A detailed explanation of the benefits of chanting Vishnu Sahasranam is in the enclosed link (Explanation of Phala Shruti & Benefits of Chanting Vishnu Sahasranam by Shankara & Prasara Bhattar)
Introductory Verses
Om Shuklam Baradharam Vishnum Shashi Varnam Chaturbhujam
Prasanna Vadanam Dhyayet, Sarva Vighnopa Shantaye
Vyasam Vashishta Naptharam, Shaktir Poutrama Kalmasham
Parasharatmajam Vande Shukathatham Taponidhim
Vyasaya Vishnu Roopaya, Vyasa Roopaya Vishnave
Namo Vai Brahma Nidhaye Vashishtaya Namo Namaha
Avikaraya Shuddhaya Nithyaya Paramarthmane
Sadaika Rupa Roopaya Vishnave Sarva Gishnave
Yasya Smarana Matrena Janma Samsara Bandhanat
Vimuchyate Namstasmai Vishnave Prabha Vishnave
Om Namo Vishnave Prabha Vishnave
Sri Vaishampayana Uvacha
Shrutva Dharma Nasheshana Pavanani Cha Sarvashah
Yudhistirah Shantanavam Punarev Abhya Bhashata
Yuddhistra Uvacha
Kimekam Daivatam Loke Kim Vap Yekam Parayanam
Stuvantah Kam Ka Marchantah Prapnuyur Manavah Shubham
Ko Dharmah Sarva Dharmanam Bhavatah Paramo Matah
Kim Japanmuchyate Janthur Janma Samsara Bandhanat
Sri Bhishma Uvacha
Jagat Prabhum Deva Devam Anantham Purusho Tamam
Sthuvan Nama Sahasrena Purusha Sattatottitah
Tameva Charcha Yann Nityam Bhaktya Purusha Mavyayyam
Dhyayam Stuvan Namassyamschha Yajamanh Tameva Cha
Anadi Nidhanam Vishnum Sarva Loka Maheshwaram
Lokadhakshyam Sthuvan Nithyam Sarva Dukhatigo Bhavet
Brahmanyam Sarva Dharmagnam Lokanam Keerthi Vardhanam
Lokanatham Mahad Bhutam Sarvabhuta Bhavod Bhavam
Esha Me Sarva Dharmanam Dharmo Dhikatamo Matah
Yadbhaktya Pundaree Kaksham Sthavair Arche Nara Sada
Paramam Yo Maha Tejaha Paramam Yo Maha Tapaha
Paramam Yo Mahad Brahma Paramam Yah Parayanam
Pavitranam Pavitram Yo Mangalanam Cha Mangalam
Daivatam Devatanam Cha Bhootanam Yo Vyayah Pitah
Yatah Sarvani Bhutani Bhavantyadi Yugagame
Yasminscha Pralayam Yanti Punareva Yugakshaye
Tasya Loka Pradhanasya Jagannathasya Bhupathe
Vishnor Nama Sahasram Me Shrunu Papa Bhayapaham
Yani Namani Gounani Vikhyatani Mahatmanah
Rishibih Parigeetani Tani Vakshyami Bhootaye
Rishir Nam Nam Sahasrasya Veda Vyaso Maha Munih
Chandho Nushtup Tatha Devo Bhagavan Devaki Sutah
Amrutham Shudhbhavo Beejam Shaktir Devaki Nandanah
Trishama Hrudayam Tasya Shantyardhe Viniyu Jyate
Vishnum Jishnum Maha Vishnum Prabha Vishnum Maheshwaram
Aneka Rupa Daithyantham Namami Purushotamam
Asya Shree Vishnor Divya Sahasranama Stothra Mahamantrasya
Shree Veda Vyaso Bhagvan Rishih
Anushtuh Chandah
Shree Maha Vishnu Paramatma Shreeman Narayano Devata
Amritam Shudhbhavo Bhanuriti Beejam
Devaki Nandanah Srashthetih Shaktih
Udbhavah Kshobhano Deva Iti Parama Mantrah
Shankha Bru Nandakee Chakreeti Keelakam
Shranga Dhanva Gadhadhara Iti Astram
Rathanga Pani Rakshobhya Iti Netram
Trisama Samaga Sameti Kavacham
Anandam Para Brahmeti Yonih
Rutu Sudarshanah Kala Iti Digbandah
Shree Vishwaroopa Iti Dhyanam
Shree Maha Vishnu Preet Yarthe Sahasranama Jape Viniyogah
Dhyanam
Kshero Dhanvat Pradeshe Suchimani Vilasat Saikyate Mauktikanam
Mala Klupta Samastah Spatika Mani Nibhair Mauktikair Mandi Tangah
Subhrai Rabrai Radhabrai Upari Veerachitair Mukta Peeusha Varshaihih
Anande Nah Puniyat Dare Nalina Gadha Shankha Panir Mukundah
Bhuh Padao Yasyanabhir Vivada Suranelah Chandra Sooryo Che Netre
Karna Vasa Sirodhyou Muka Mapi Dahano Yesya Vaste Yamabdhih
Antastham Yasya Vishwam Suranara Khagao Bhogi Gandharva Dhaityeh
Chitram Ram Ram Yate Tham Tribhuvana Vapusham Vishnu Meesham Namami
Om Namo Bhagavate Vasudevaya
Shanta Karam Bhujaga Shayanam Padmanabham Suresham
Vishwa Dharam Gagana Sadrusham Meghavarnam Shubhangam
Lakshmi Kantham Kamala Nayanam Yogi Hrudhyana Gamyam
Vande Vishnum Bhava Bhaya Haram Sarva Lokaika Natham
Meghashayamam Peetha Kausheyavasam Sreevatsankam Kausto Bhod Bhachi Thangam
Punyo Petam Pundaree Kaya Thaksham Vishnum Vande Sarva Lokaika Natham
Namah Samastha Bhutanam Adi Bhutaya Bhubrate
Aneka Rupa Rupaya Vishnave Prabha Vishnave
Sasankha Chakram Sakrireeta Kundalam, Sapeetha Vastram Saraseeru Hekshanam
Sahara Vaksha Sthala Shobi Kaustubham Namami Vishnum Seerasaa Chatur Bhujam
Chayayam Parijatasya Hema Simha Sanopari
Aasi Namam Buda Shyamam Mayataksha Malankritam
Chandrananam Chaturbahum Srivatsankita Vaksasam
Rukmani Satya Bhamabhyam Sahitam Krishna Ma Shraye
Sri Vishnu Sahasranama Stotram
Om Vishwam Vishnur Vashathkaro Bhuta Bhavya Bhavat Prabhuh
Bhuta Krit Bhuta Bhrid Bhavo Bhutatma Bhutabhavanah
Putatma Paramaatma Cha Muktanam Parama Gatih
Avyayah Purushah Sakshe Kshetrajno Kshara Eva Cha
Yogo Yoga Vidham Neta Pradhana Purusheshvarah
Narasimha Vapuh Shriman Keshavah Purushottamah
Sarvah Sharvah Shivah Sthanur Bhutadhir Nidhir Avyayah
Shambhavo Bhavano Bharta Prabhavah Prabhur Eshvarah
Svayambhuh Shambhu Radityah Pushkaraksho Mahasvanah
Anadi Nidhano Dhata Vidhata Dhaturuttamah
Aprameyo Hrishekeshah Padmanabho Manaprabhuh
Vishvakarma Manustvashta Sthavishthah Sthaviro Dhruvah
Agrahyah Shashvatah Krishno Lohitakshah Pratardanah
Prabhutas Trikah Kub Dhama Pavitram Mangalam Param
Eeshanah Pranadah Prano Jyeshtah Shreshtah Prajapatih
Hiranya Garbho Bhu Garbho Madhavo Madhusudanah
Ishvaro Vikrami Dhanvi Medhavi Vikramah Kramah
Anuttamo Duradharshah Kritajnah Kritir Atmavan
Sureshah Sharanam Sharma Vishva Retah Praja Bhavah
Ahah Samvatsaro Vyalah Pratyayah Sarvadarshanah
Ajah Sarveshvarah Siddhah Siddhih Sarvadir Achyutah
Vrishaka Pirameyaatma Sarva Yoga Vinihsrutah
Vasur Vasumanah Satyah Samatma Sammitah Samah
Amogha Pundarekaksho Vrishhakarma Vrisha Kritih
Rudro Bahu Shira Babhrur Vishvayonih Shuchisravaah
Amritah Shashvatah Sthanur Vararoho Maha Tapaah
Sarvagah Sarvavid Bhanur Vishhvak Seno Janardanah
Vedo Veda Vidavyango Vedango Vedavit Kavih
Lokadhyakshah Suradhyaksho Dharmadhyakshah Krita Kritah
Chatur Atma Chatur Vyuhas Chatur Damshtrash Chatur Bhujah
Bhrajishnur Bhojanam Bhokta Sahishnur Jagadadijah
Anagho Vijayo Jeta Vishvayonih Punarvasuh
Upendro Vamanah Pramshur Amoghah Suchir Urjitah
Ateendrah Samgrahah Sargo Dhritatma Niyamo Yamah
Vedyo Vaidyah Sada Yogi Veeraha Madhavo Madhuh
Atindriyo Mahamayo Mahotsaho Mahabalah
Maha Buddhir Maha Veeryo Maha Shaktir Maha Dyutih
Anirdeshya Vapuh Shriman Ameyatma Maha Dridhrk
Maheshvaso Mahiibharta Srinivasah Sataam Gatih
Anirudhah Suranando Govindo Govidam Patih
Mareechir Damano Hamsah Suparno Bhujagottamah
Hiranyanarbhah Sutapah Padmanabhah Prajapatih
Amrityuh Sarva Dhrik Simhah Sandhata Sandhimaan Sthirah
Ajo Durmarshanah Shasta Vishrutatma Surariha
Gurur Gurutamo Dhamah Satyah Satya Parakramaah
Nimisho Nimishah Sragvi Vachaspatir Udaradhih
Agraneer Gramanih Shriman Nyaayo Neta Samiranah
Sahasra Murdha Vishvatma Sahasrakshah Sahasrapat
Aavartano Nivritatma Samvrtah Sampramardanah
Ahah Samvartako Vahnir Anilo Dharani Dharah
Suprasadah Prasanatma Vishva Dhrig Vishva Bhug Vibhuh
Satkarta Satkritah Sadhur Jahnur Narayano Narah
Asankhyeyo Prameyatma Vishishtah Shishta Krch Chuchih
Siddharthah Siddha Sankalpah Siddhidah Siddhi Sadhanah
Vrishahi Vrashabho Vishnur Vrishaparva Vrishodharah
Vardhano Vardhamanash Cha Viviktah Shruti Sagarah
Subhujo Durdharo Vagmi Mahendro Vasudo Vasuh
Naika Rupo Brihad Rupa Shipivishtah Prakashanah
Ojas Tejo Dyutidharah Prakash Atma Pratapanah
Riddhah Spashtaksharo Mantras Chandramshur Bhaskara Dyutih
Amritam Shudbhavo Bhanuh Shashabinduh Sureshvarah
Aushadham Jagatah Setuh Satya Dharma Parakramah
Bhuta Bhavya Bhavan Nathah Pavanah Paavano Nalah
Kamaha Kamakrit Kaantah Kaamah Kaama Pradah Prabhuh
Yugaadi Krid Yuga Varto Naikamayo Mahasanah
Adrishyo Vyakta Rupas Cha Sahasrajid Anantajit
Ishto Vishishtah Sishteshta Shikhandi Nahusho Vrishah
Krodhaha Krodhakrit Karta Vishvabahur Mahidharah
Achyutah Prathitah Pranah Pranado Vasavaanujah
Apam Nidhir Adhishtanam Apramattah Pratishtitah
Skandah Skanda Dharo Dhuryo Varado Vaayuvahanah
Vasudevo Brihad Bhanur Adideva Purandarah
Ashokas Taranas Tarah Surah Shaurir Janeshwarah
Anukulah Satavartah Padmee Padma Nibhekshanah
Padmanabho Ravindaksah Padmagarbhah Sharirabhrit
Maharddhir Rddho Vrddhatma Mahaksho Garuda Dhvajah
Atulah Sharabho Bhimah Samayagyo Havirharih
Sarvalakshana Lakshanyo Lakshmivaan Samitinjayah
Viksharo Rohito Margo Hetur Damodarah Sahah
Mahidharo Mahabhago Vegavaan Amitasanah
Udbhavahk Shobhano Devah Srigarbha Parameshvarah
Karanam Kaaranam Karta Vikarta Gahano Guhah
Vyavasayo Vyavasthanah Samsthanah Sthanado Dhruvah
Pararddhih Parama Spashtah Tushtah Pushtah Subhekshanah
Raamo Viramo Virato Margo Neyo Nayo Nayah
Veerah Shaktimatam Shreshto Dharmo Dharma Viduttamah
Vaikunthah Purushah Pranah Pranadah Pranavah Prithuh
Hiranyagarbha Shatrughno Vyapto Vayur Adhokshajah
Rituh Sudarshanah Kalah Parameshthi Parigrahah
Ugrah Samvatsaro Daksho Vishramo Vishva Dakshinah
Vistarah Sthavarah Sthaanuh Pramanam Bija Avyayam
Artho Nartho Mahakosho Mahabhogo Mahadhanah
Anirvinnah Sthavishtho Bhur Dharma Yupo Maha Makhah
Nakshatra Nemir Nakshatri Kshamah Kshamah Samihanah
Yagnya Ijyo Mahejyash Cha Kratuh Satram Satam Gatih
Sarvadarshi Vimuktatma Sarvagno Jnana Uttamam
Suvratah Sumukhah Sukshmah Sughoshah Sukhadah Suhrit
Manoharo Jita Krodho Viirabahur Vidharanah
Svapanah Svavaso Vyapi Naikatma Naika Karma Krit
Vatsaro Vatsalo Vatsee Ratnagarbho Dhaneshvarah
Dharmagub Dharmakrid Dharmi Sadasat Ksharam Aksharam
Avignata Sahasramshur Vidhata Krita Lakshanah
Gabhasti Nemih Sattvasthah Simho Bhuta Maheshvarah
Adidevo Mahadevo Devesho Devabhrid Guruh
Uttaro Gopatir Gopta Gyaana Gamyah Puratanah
Sharira Bhuta Bhrid Bhokta Kapeendro Bhuridakshinah
Somapom’rtapah Somah Purujit Purusattamah
Vinayo Jayah Satyasandho Dasarhah Satvatampatih
Jivo Vinayita Sakshi Mukundo Mitavikramah
Ambhonidhir Anantatma Maho Dadhishayo’ntakah
Ajo Maharhah Svabhavyo Jitamitrah Pramodanah
Anando Nandano Nandah Satya Dharma Trivikramah
Maharishih Kapilacharyah Kritagnyo Medini Patih
Tripadas Tridasadhyaksho Maha Sringah Kritanakrt
Mahavaraho Govindah Sushenah Kanakangadi
Guhyo Gabhiro Gahano Guptas Chakra Gadadharah
Vedhah Svango Jitah Krishno Dridah Samkarshano Chyutah
Varuno Vaaruno Vrikshah Pushkaraksho Mahamanah
Bhagavan Bhagahanandi Vanamaali Halayudhah
Adityo Jotiradityah Sahishnur Gatisattamah
Sudhanva Khandaparashur Daruno Dravinapradah
Divah Sprik Sarva Drig Vyaso Vachaspatir Ayonijah
Trishama Samagah Sama Nirvanam Bheshajam Bhishak
Sanyasa Krich Chamah Shaanto Nishtha Shanti Parayanam
Subhangah Shantidah Srashta Kumudah Kuvaleshayah
Gohito Gopatir Gopta Vrishhabhaksho Vrishhapriyah
Anivarti Nivrittatma Samkshepta Kshema Krch Chivah
Srivatsa Vaksah Srivasah Sripatih Srimatam Varah
Sridah Shrishah Srinivasah Sriinidhih Sri Vibhavanah
Sridharah Srikarah Shreyah Sriman Loka Traya Shrayah
Svaksah Svangah Satanando Nandir Jyotir Ganeshwarah
Vijitatma Vidheyatma Satkirtichinna Samsayah
Udirnah Sarvatas Chakshur Anishah Shasvata Sthirah
Bhushayo Bhushano Bhutir Vishokah Shokanashanah
Archishman Architah Kumbho Vishuddhatma Vishodhanah
Aniruddho Pratirathah Pradyumno Mita Vikramah
Kala Nemi Niha Virah Saurih Shura Janeshvarah
Trilokatma Trilokeshah Keshavah Keshiha Harih
Kamadevah Kamapalah Kami Kantah Kritagamah
Anirdeshya Vapur Vishnur Viiro Nanto Dhanunjayah
Brahmanyo Brahmakrid Brahma Brahma Brahma Vivardhanah
Brahmavid Brahmano Brahmi Brahmajno Brahmana Priyah
Mahakramo Mahakarma Mahateja Mahoragah
Mahakratur Mahayagva Mahayagyo Mahahavih
Stavyah Stavapriyah Stotram Stutih Stota Ranapriyah
Purnah Purayita Punyah Punyakirtir Anamayah
Manojavas Tirthakaro Vasureta Vasupradah
Vasuprado Vasudevo Vasur Vasumana Havih
Sadgatih Sat Krtih Satta Sad Bhutih Sat Parayanah
Shuraseno Yadushreshtah Sannivasah Suyamunah
Bhutavaso Vasudevah Sarvasu Nilayo Nalah
Darpaha Darpado Dripto Durdharo Tha Parajitah
Vishvamurtir Mahamurtir Diptamurtir Amurtimaan
Anekamurtir Avyaktah Satamurtih Satananah
Eko Naikah Savah Kah Kim Yat Tat Padamanuttamam
Lokabandhur Lokanatho Madhavo Bhaktavatsalah
Suvarna Varno Hemango Varangas Chandanangadi
Virahaa Vishamah Sunyo Dhritashree Rachala Schalah
Amani Manado Maanyo Lokasvami Trilokadhrik
Sumedha Medhajo Dhanyah Satyamedha Dharadharah
Tejo Vrusho Dyutidharah Sarva Shastra Britham Varah
Pragraho Nigraho Vyagro Naika Shrungoo Gadagrajah
Chaturmurtis Chaturbahus Chaturvyuhas Chaturgatih
Chaturatma Chaturbhavas Chatur Veda Videkapaat
Sama Varto Nivruttatma Durjayo Duratikramah
Durlabho Durgamo Durgo Duravaso Durariha
Shubhango Lokasarangah Sutantus Tantu Vardhanah
Indrakarma Mahakarma Kritakarma Kritagamah
Udbhavah Sundarah Sundo Ratnanabhah Sulochanah
Arko Vaaja Sanah Shrungee Jyantah Sarva Vij Jayi
Suvarna Bindu Rakshobhya Sarva Vagee Shvare Shvarah
Mahahrado Mahagarto Maha Bhuto Maha Nidhih
Kumudah Kundarah Kundah Parjanyah Pavano Nilah
Amritasho Amritavapuh Sarvagnah Sarvato Mukhah
Sulabhah Suvratah Siddhah Shatru Jic Chatru Tapanah
Nyagro Dho Dumbaro Shvattah Channorandhra Nisho Danah
Sahasrarchih Sapta jivah Saptaidha Sapta Vahanah
Amoorti Ranagho Chintyo Bhaya Krudh Bhaya Nashanah
Anur Bruhat Krishah Sthulo Guna Bhrun Nirguno Mahaan
Adhruta Svadhruta Svasthyah Pragvamsho Vamsha Vardhanah
Bhara Bhrut Kathito Yogi Yogishah Sarvakamadah
Ashramah Shramanah Kshaamah Suparno Vayuvahanah
Dhanurdharo Dhanurvedo Dando Damayita Damah
Aparajitah Sarvasaho Niyanta Niyamo Yamah
Satvavaan Sattvikah Satyah Satya Dharma Parayanah
Abhiprayah Priyarhorhah Priyakrit Pritivardhanah
Vihaya Sagatir Jyotih Suruchir Huta Bhug Vibhuh
Ravir Virochanah Surya Savita Ravilochanah
Ananto Huta Bhug Bhokta Sukhado Naikajo Grajah
Anirvinnah Sadamarshi Lokadhishthanam Adhbhutah
Sanaat Sanaa Tana Tamah Kapilah Kapir Avyayah
Svastidah Svastikrit Svasti Svastibhuk Svasti Dakshinah
Aroudrah Kundali Chakri Vikram Yurjita Shashanah
Shabdatigah Shabdasahah Shishirah Sharva Reekarah
Akrurah Peshalo Daksho Dakshinahak Shamniam Varah
Vidvattamo Veeta Bhayah Punya Shravana Keeratanh
Uttarano Dushkrutiha Punyo Duhsvapna Nashanah
Veeraha Rakshanah Santo Jivanah Parya Vasthitah
Ananta Rupo Nantasrir Jitamanyur Bhayapahah
Chaturasro Gabhiratmaa Vidisho Vyadisho Dishah
Anadir Bhurbhuvo Lakshmih Suviro Ruchir Rangadah
Janano Jana Janmadir Bhimo Bhima Parakramah
Adhara Nilayo Dhaata Pushpahasah Prajagarah
Urdhvagah Satpathacharah Pranadah Pranavah Panah
Pramanam Prana Nilayah Pranabhrit Pranajivanah
Tattvam Tattva Videkatma Janma Mrityu Jaratigah
Bhurbhuvah Svasta Rustarah Savita Prapitamahah
Yagno Yagna Patir Yagya Yagnango Yagna Vahanah
Yagna Bhrut Yagna Krut Yagni Yagnabhug Yagnasadhanah
Yagnantakrut Yagna Guhya Manna Mannada Eva Cha
Atmayonih Svayamjato Vaikhanah Samagayanah
Devaki Nandanah Srashta Kshitishah Papanashanah
Shankha Bhrun Nandaki Chakri Shrangadhanva Gadhadharah
Rathangapani Rakshobhyah Sarva Prahara Na Yudhah
Sarva Prahara Na Yudhah Om Namah Iti
Vanamali Gati Shankhi Sankhi Chakri Chanandaki
Sriman Narayano Vishnur Vasudevo Bhiraksatu
Phala Shruti
Iteedam Keerta Neeyasya Keshavasya Mahatmanah
Namnam Sahasram Divyanam Ashe Shena Prakeertitam
Ye Idam Shrunuyam Nityam Yaschapi Parikeertayet
Na Shubham Prapnuyat Kinchit So Mutrehacha Manavah
Vedantago Brahmanahasyat Kshatriyo Vijayi Bhavet
Vaishyo Dhana Samruddhasyat Shudra Sukham Avap Nuyat
Dharmathree Prapnuyat Dharmam Artharthee Chartha Vapnuyat
Kamaana Vapnuyat Kamee Prajarthee Chapnuyat Prajaam
Bhaktimanya Sadotthaya Suchis Tad Gata Manasah
Sahasram Vasudevasya Nam Nam Etat Prakeertayet
Yashah Prapnoti Vipulam Yaati Pradhanyam Eva Cha
Achalaam Shriyam Apnothi Shreyah Prapnothi Anuttamam
Na Bhayam Kvachi Dapnodhi Veeryam Tejascha Vindati
Bhavatya Rogo Dhutiman Bala Roopa Gunam Vitah
Rogarto Muchyate Rogat Baddho Muchyate Bandhanat
Bhayaan Muchyate Bheetasthu Muchyetapanna Apadhah
Durgany Atitara Tyasu Purushah Purushottamam
Stuvan Nama Sahasrena Nityam Bhakti Saman Vitah
Vasudeva Shrayo Marthyo Vasudeva Parayanah
Sarva Papa Vishudatma Yaati Brahma Sanatanam
Na Vasudeva Bhaktanam Ashubham Vidyate Kvachit
Janma Mrityu Jara Vyadhi Bhayam Naivopa Jayate
Emam Sthavam Adheeyanah Shraddha Bhakti Samanvitah
Yujyetatma Sukha Shantih Shree Dhruti Smruti Keertibih
Na Krodho Na Cha Matsaryam Na Lobho Na Shubha Matih
Bhavanti Krita Punyanam Bhaktanam Purushottame
Dhyou Sachandrarka Nakshatram Kham Disho Bhur Mahodhadhih
Vasu Devasya Veeryena Vidhrutani Mahatmanah
Sasurasura Gandharvam Sayaksho Raga Rakshasam
Jagad Vashe Varta Tedam Krishnasya Sachara Charam
Indriyani Mano Buddhih Sattvam Tejo Balam Dhrutih
Vasu Devatma Kanyahuh Kshetram Kshetragyna Eva Cha
Sarva Gama Naam Acharah Prathamam Parikalpate
Aachara Prabhavo Dharmo Dharmasya Prabhu Rachyutah
Rushayah Pitaro Devah Maha Bhutane Dhatavah
Jangama Jangamam Chedam Jagan Narayanod Bhavam
Yogo Gyanam Tatha Sankhyam Vidya Shlpadi Karma Cha
Vedah Shastrani Vignanam Etat Sarvam Janardanat
Eko Vishnur Mahadbhootam Pruthag Bhutany Aneekasah
Trilokam Vyapya Bhutatma Bhungte Vishva Bhug Avyayah
Imam Sthavam Bhagvato Vishnor Vyasena Keertitam
Pathedya Icchet Purushah Shreyah Praptum Sukhani Cha
Vishweshwaram Ajam Devam Jagatah Prabhu Mavyayam
Bhajanti Ye Puskaraksham Nate Yanti Parabhavam
Nate Yanti Parabhavam Om Namo It
Arjuna Uvacha
Padma Patra Vishalaksha Padmanabha Surottama
Bhaktanam Anuraktanam Trata Bhava Janardhana
Sri Bhagvan Uvacha
Yo Mam Nama Sahasrena Stothu Micchate Pandava
Sho Ha Mekena Shlokena Stutha Eva Na Shamsayah
Stutha Eva Na Shamsayah Om Namo Iti
Vyasa Uvacha
Vasanaad Vasu Devasya Vasitham Bhuvana Thrayam
Sarva Bhutha Nivaso Si Vasu Deva Namostute
Vasudeva Namostute Om Namo Iti
Parvati Uvacha
Keno Payeena Laghuna Vishnor Nama Sahasrakam
Pathyate Panditair Nithyam Shortu Miccham Yaham Prabhu
Eshwara Uvacha
Shree Rama Rama Rameti
Rame Raame Mano Rame
Sahasranama Tat Tutlyam
Rama Nama Varanane
Rama Nama Varanana Om Namo Iti
Brahma Uvacha
Namosta Anantaya Sahasra Murtaye Sahasra Padakshi Shishiro Rubahave
Sahasranamne Purushaya Shasvate Sahasrakoti Yuga Dharine Namah
Sahasra Koti Yuga Dharine Om Namo Iti
Sanjaya Uvacha
Yatra Yogeshvarah Krishno Yatra Partho Dhanur Dharah
Tatra Shree Vijayo Bhutir Dhruva Nitir Matir Mama
Sri Bhagvan Uvacha
Ananyas Chinto Yanto Mam Ye Janaah Pariyupasate
Tesham Nitya Bhiyuktanam Yogakshemam Vahamyaham
Paritranaya Sadhunam Vinashaya Chatushkritham
Dharma Samastha Panarthaya Sambhavami Yuge Yuge
Aaartha Vishanna Shithala Chabbitah Ghoreshu Chavya Dhishu Vartamanah
Samkeertaya Narayana Shabda Matram Vimukta Dukhag Sukhino Bhavantu
Kayena Vacha Mana Seendhriyerva Buddhyatma Na Vaa Prakrute Svabhavaat
Karomi Yadyat Sakalam Parasmai Narayanaya Iti Samarpayami